Declension table of ?gadhyat

Deva

MasculineSingularDualPlural
Nominativegadhyan gadhyantau gadhyantaḥ
Vocativegadhyan gadhyantau gadhyantaḥ
Accusativegadhyantam gadhyantau gadhyataḥ
Instrumentalgadhyatā gadhyadbhyām gadhyadbhiḥ
Dativegadhyate gadhyadbhyām gadhyadbhyaḥ
Ablativegadhyataḥ gadhyadbhyām gadhyadbhyaḥ
Genitivegadhyataḥ gadhyatoḥ gadhyatām
Locativegadhyati gadhyatoḥ gadhyatsu

Compound gadhyat -

Adverb -gadhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria