Conjugation tables of diś_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdiśāmi diśāvaḥ diśāmaḥ
Seconddiśasi diśathaḥ diśatha
Thirddiśati diśataḥ diśanti


MiddleSingularDualPlural
Firstdiśe diśāvahe diśāmahe
Seconddiśase diśethe diśadhve
Thirddiśate diśete diśante


PassiveSingularDualPlural
Firstdiśye diśyāvahe diśyāmahe
Seconddiśyase diśyethe diśyadhve
Thirddiśyate diśyete diśyante


Imperfect

ActiveSingularDualPlural
Firstadiśam adiśāva adiśāma
Secondadiśaḥ adiśatam adiśata
Thirdadiśat adiśatām adiśan


MiddleSingularDualPlural
Firstadiśe adiśāvahi adiśāmahi
Secondadiśathāḥ adiśethām adiśadhvam
Thirdadiśata adiśetām adiśanta


PassiveSingularDualPlural
Firstadiśye adiśyāvahi adiśyāmahi
Secondadiśyathāḥ adiśyethām adiśyadhvam
Thirdadiśyata adiśyetām adiśyanta


Optative

ActiveSingularDualPlural
Firstdiśeyam diśeva diśema
Seconddiśeḥ diśetam diśeta
Thirddiśet diśetām diśeyuḥ


MiddleSingularDualPlural
Firstdiśeya diśevahi diśemahi
Seconddiśethāḥ diśeyāthām diśedhvam
Thirddiśeta diśeyātām diśeran


PassiveSingularDualPlural
Firstdiśyeya diśyevahi diśyemahi
Seconddiśyethāḥ diśyeyāthām diśyedhvam
Thirddiśyeta diśyeyātām diśyeran


Imperative

ActiveSingularDualPlural
Firstdiśāni diśāva diśāma
Seconddiśa diśatam diśata
Thirddiśatu diśatām diśantu


MiddleSingularDualPlural
Firstdiśai diśāvahai diśāmahai
Seconddiśasva diśethām diśadhvam
Thirddiśatām diśetām diśantām


PassiveSingularDualPlural
Firstdiśyai diśyāvahai diśyāmahai
Seconddiśyasva diśyethām diśyadhvam
Thirddiśyatām diśyetām diśyantām


Future

ActiveSingularDualPlural
Firstdekṣyāmi dekṣyāvaḥ dekṣyāmaḥ
Seconddekṣyasi dekṣyathaḥ dekṣyatha
Thirddekṣyati dekṣyataḥ dekṣyanti


MiddleSingularDualPlural
Firstdekṣye dekṣyāvahe dekṣyāmahe
Seconddekṣyase dekṣyethe dekṣyadhve
Thirddekṣyate dekṣyete dekṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdeṣṭāsmi deṣṭāsvaḥ deṣṭāsmaḥ
Seconddeṣṭāsi deṣṭāsthaḥ deṣṭāstha
Thirddeṣṭā deṣṭārau deṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstdideśa didiśiva didiśima
Seconddideśitha didiśathuḥ didiśa
Thirddideśa didiśatuḥ didiśuḥ


MiddleSingularDualPlural
Firstdidiśe didiśivahe didiśimahe
Seconddidiśiṣe didiśāthe didiśidhve
Thirddidiśe didiśāte didiśire


Aorist

ActiveSingularDualPlural
Firstadīdiśam adikṣam adīdiśāva adikṣāva adīdiśāma adikṣāma
Secondadīdiśaḥ adikṣaḥ adīdiśatam adikṣatam adīdiśata adikṣata
Thirdadīdiśat adikṣat adīdiśatām adikṣatām adīdiśan adikṣan


MiddleSingularDualPlural
Firstadīdiśe adikṣi adīdiśāvahi adikṣāvahi adīdiśāmahi adikṣāmahi
Secondadīdiśathāḥ adikṣathāḥ adīdiśethām adikṣāthām adīdiśadhvam adikṣadhvam
Thirdadīdiśata adikṣata adīdiśetām adikṣātām adīdiśanta adikṣanta


Benedictive

ActiveSingularDualPlural
Firstdiśyāsam diśyāsva diśyāsma
Seconddiśyāḥ diśyāstam diśyāsta
Thirddiśyāt diśyāstām diśyāsuḥ

Participles

Past Passive Participle
diṣṭa m. n. diṣṭā f.

Past Active Participle
diṣṭavat m. n. diṣṭavatī f.

Present Active Participle
diśat m. n. diśantī f.

Present Middle Participle
diśamāna m. n. diśamānā f.

Present Passive Participle
diśyamāna m. n. diśyamānā f.

Future Active Participle
dekṣyat m. n. dekṣyantī f.

Future Middle Participle
dekṣyamāṇa m. n. dekṣyamāṇā f.

Future Passive Participle
deṣṭavya m. n. deṣṭavyā f.

Future Passive Participle
deśya m. n. deśyā f.

Future Passive Participle
deśanīya m. n. deśanīyā f.

Perfect Active Participle
didiśvas m. n. didiśuṣī f.

Perfect Middle Participle
didiśāna m. n. didiśānā f.

Indeclinable forms

Infinitive
deṣṭum

Absolutive
diṣṭvā

Absolutive
-diśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdeśayāmi deśayāvaḥ deśayāmaḥ
Seconddeśayasi deśayathaḥ deśayatha
Thirddeśayati deśayataḥ deśayanti


MiddleSingularDualPlural
Firstdeśaye deśayāvahe deśayāmahe
Seconddeśayase deśayethe deśayadhve
Thirddeśayate deśayete deśayante


PassiveSingularDualPlural
Firstdeśye deśyāvahe deśyāmahe
Seconddeśyase deśyethe deśyadhve
Thirddeśyate deśyete deśyante


Imperfect

ActiveSingularDualPlural
Firstadeśayam adeśayāva adeśayāma
Secondadeśayaḥ adeśayatam adeśayata
Thirdadeśayat adeśayatām adeśayan


MiddleSingularDualPlural
Firstadeśaye adeśayāvahi adeśayāmahi
Secondadeśayathāḥ adeśayethām adeśayadhvam
Thirdadeśayata adeśayetām adeśayanta


PassiveSingularDualPlural
Firstadeśye adeśyāvahi adeśyāmahi
Secondadeśyathāḥ adeśyethām adeśyadhvam
Thirdadeśyata adeśyetām adeśyanta


Optative

ActiveSingularDualPlural
Firstdeśayeyam deśayeva deśayema
Seconddeśayeḥ deśayetam deśayeta
Thirddeśayet deśayetām deśayeyuḥ


MiddleSingularDualPlural
Firstdeśayeya deśayevahi deśayemahi
Seconddeśayethāḥ deśayeyāthām deśayedhvam
Thirddeśayeta deśayeyātām deśayeran


PassiveSingularDualPlural
Firstdeśyeya deśyevahi deśyemahi
Seconddeśyethāḥ deśyeyāthām deśyedhvam
Thirddeśyeta deśyeyātām deśyeran


Imperative

ActiveSingularDualPlural
Firstdeśayāni deśayāva deśayāma
Seconddeśaya deśayatam deśayata
Thirddeśayatu deśayatām deśayantu


MiddleSingularDualPlural
Firstdeśayai deśayāvahai deśayāmahai
Seconddeśayasva deśayethām deśayadhvam
Thirddeśayatām deśayetām deśayantām


PassiveSingularDualPlural
Firstdeśyai deśyāvahai deśyāmahai
Seconddeśyasva deśyethām deśyadhvam
Thirddeśyatām deśyetām deśyantām


Future

ActiveSingularDualPlural
Firstdeśayiṣyāmi deśayiṣyāvaḥ deśayiṣyāmaḥ
Seconddeśayiṣyasi deśayiṣyathaḥ deśayiṣyatha
Thirddeśayiṣyati deśayiṣyataḥ deśayiṣyanti


MiddleSingularDualPlural
Firstdeśayiṣye deśayiṣyāvahe deśayiṣyāmahe
Seconddeśayiṣyase deśayiṣyethe deśayiṣyadhve
Thirddeśayiṣyate deśayiṣyete deśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdeśayitāsmi deśayitāsvaḥ deśayitāsmaḥ
Seconddeśayitāsi deśayitāsthaḥ deśayitāstha
Thirddeśayitā deśayitārau deśayitāraḥ

Participles

Past Passive Participle
deśita m. n. deśitā f.

Past Active Participle
deśitavat m. n. deśitavatī f.

Present Active Participle
deśayat m. n. deśayantī f.

Present Middle Participle
deśayamāna m. n. deśayamānā f.

Present Passive Participle
deśyamāna m. n. deśyamānā f.

Future Active Participle
deśayiṣyat m. n. deśayiṣyantī f.

Future Middle Participle
deśayiṣyamāṇa m. n. deśayiṣyamāṇā f.

Future Passive Participle
deśya m. n. deśyā f.

Future Passive Participle
deśanīya m. n. deśanīyā f.

Future Passive Participle
deśayitavya m. n. deśayitavyā f.

Indeclinable forms

Infinitive
deśayitum

Absolutive
deśayitvā

Absolutive
-deśya

Periphrastic Perfect
deśayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstdidikṣāmi didikṣāvaḥ didikṣāmaḥ
Seconddidikṣasi didikṣathaḥ didikṣatha
Thirddidikṣati didikṣataḥ didikṣanti


PassiveSingularDualPlural
Firstdidikṣye didikṣyāvahe didikṣyāmahe
Seconddidikṣyase didikṣyethe didikṣyadhve
Thirddidikṣyate didikṣyete didikṣyante


Imperfect

ActiveSingularDualPlural
Firstadidikṣam adidikṣāva adidikṣāma
Secondadidikṣaḥ adidikṣatam adidikṣata
Thirdadidikṣat adidikṣatām adidikṣan


PassiveSingularDualPlural
Firstadidikṣye adidikṣyāvahi adidikṣyāmahi
Secondadidikṣyathāḥ adidikṣyethām adidikṣyadhvam
Thirdadidikṣyata adidikṣyetām adidikṣyanta


Optative

ActiveSingularDualPlural
Firstdidikṣeyam didikṣeva didikṣema
Seconddidikṣeḥ didikṣetam didikṣeta
Thirddidikṣet didikṣetām didikṣeyuḥ


PassiveSingularDualPlural
Firstdidikṣyeya didikṣyevahi didikṣyemahi
Seconddidikṣyethāḥ didikṣyeyāthām didikṣyedhvam
Thirddidikṣyeta didikṣyeyātām didikṣyeran


Imperative

ActiveSingularDualPlural
Firstdidikṣāṇi didikṣāva didikṣāma
Seconddidikṣa didikṣatam didikṣata
Thirddidikṣatu didikṣatām didikṣantu


PassiveSingularDualPlural
Firstdidikṣyai didikṣyāvahai didikṣyāmahai
Seconddidikṣyasva didikṣyethām didikṣyadhvam
Thirddidikṣyatām didikṣyetām didikṣyantām


Future

ActiveSingularDualPlural
Firstdidikṣyāmi didikṣyāvaḥ didikṣyāmaḥ
Seconddidikṣyasi didikṣyathaḥ didikṣyatha
Thirddidikṣyati didikṣyataḥ didikṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdidikṣitāsmi didikṣitāsvaḥ didikṣitāsmaḥ
Seconddidikṣitāsi didikṣitāsthaḥ didikṣitāstha
Thirddidikṣitā didikṣitārau didikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdididikṣa dididikṣiva dididikṣima
Seconddididikṣitha dididikṣathuḥ dididikṣa
Thirddididikṣa dididikṣatuḥ dididikṣuḥ

Participles

Past Passive Participle
didikṣita m. n. didikṣitā f.

Past Active Participle
didikṣitavat m. n. didikṣitavatī f.

Present Active Participle
didikṣat m. n. didikṣantī f.

Present Passive Participle
didikṣyamāṇa m. n. didikṣyamāṇā f.

Future Active Participle
didikṣyat m. n. didikṣyantī f.

Future Passive Participle
didikṣaṇīya m. n. didikṣaṇīyā f.

Future Passive Participle
didikṣya m. n. didikṣyā f.

Future Passive Participle
didikṣitavya m. n. didikṣitavyā f.

Perfect Active Participle
dididikṣvas m. n. dididikṣuṣī f.

Indeclinable forms

Infinitive
didikṣitum

Absolutive
didikṣitvā

Absolutive
-didikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria