Declension table of ?didikṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedidikṣaṇīyā didikṣaṇīye didikṣaṇīyāḥ
Vocativedidikṣaṇīye didikṣaṇīye didikṣaṇīyāḥ
Accusativedidikṣaṇīyām didikṣaṇīye didikṣaṇīyāḥ
Instrumentaldidikṣaṇīyayā didikṣaṇīyābhyām didikṣaṇīyābhiḥ
Dativedidikṣaṇīyāyai didikṣaṇīyābhyām didikṣaṇīyābhyaḥ
Ablativedidikṣaṇīyāyāḥ didikṣaṇīyābhyām didikṣaṇīyābhyaḥ
Genitivedidikṣaṇīyāyāḥ didikṣaṇīyayoḥ didikṣaṇīyānām
Locativedidikṣaṇīyāyām didikṣaṇīyayoḥ didikṣaṇīyāsu

Adverb -didikṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria