Declension table of ?dekṣyantī

Deva

FeminineSingularDualPlural
Nominativedekṣyantī dekṣyantyau dekṣyantyaḥ
Vocativedekṣyanti dekṣyantyau dekṣyantyaḥ
Accusativedekṣyantīm dekṣyantyau dekṣyantīḥ
Instrumentaldekṣyantyā dekṣyantībhyām dekṣyantībhiḥ
Dativedekṣyantyai dekṣyantībhyām dekṣyantībhyaḥ
Ablativedekṣyantyāḥ dekṣyantībhyām dekṣyantībhyaḥ
Genitivedekṣyantyāḥ dekṣyantyoḥ dekṣyantīnām
Locativedekṣyantyām dekṣyantyoḥ dekṣyantīṣu

Compound dekṣyanti - dekṣyantī -

Adverb -dekṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria