Declension table of ?deśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedeśayiṣyamāṇam deśayiṣyamāṇe deśayiṣyamāṇāni
Vocativedeśayiṣyamāṇa deśayiṣyamāṇe deśayiṣyamāṇāni
Accusativedeśayiṣyamāṇam deśayiṣyamāṇe deśayiṣyamāṇāni
Instrumentaldeśayiṣyamāṇena deśayiṣyamāṇābhyām deśayiṣyamāṇaiḥ
Dativedeśayiṣyamāṇāya deśayiṣyamāṇābhyām deśayiṣyamāṇebhyaḥ
Ablativedeśayiṣyamāṇāt deśayiṣyamāṇābhyām deśayiṣyamāṇebhyaḥ
Genitivedeśayiṣyamāṇasya deśayiṣyamāṇayoḥ deśayiṣyamāṇānām
Locativedeśayiṣyamāṇe deśayiṣyamāṇayoḥ deśayiṣyamāṇeṣu

Compound deśayiṣyamāṇa -

Adverb -deśayiṣyamāṇam -deśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria