Declension table of ?deśayiṣyat

Deva

MasculineSingularDualPlural
Nominativedeśayiṣyan deśayiṣyantau deśayiṣyantaḥ
Vocativedeśayiṣyan deśayiṣyantau deśayiṣyantaḥ
Accusativedeśayiṣyantam deśayiṣyantau deśayiṣyataḥ
Instrumentaldeśayiṣyatā deśayiṣyadbhyām deśayiṣyadbhiḥ
Dativedeśayiṣyate deśayiṣyadbhyām deśayiṣyadbhyaḥ
Ablativedeśayiṣyataḥ deśayiṣyadbhyām deśayiṣyadbhyaḥ
Genitivedeśayiṣyataḥ deśayiṣyatoḥ deśayiṣyatām
Locativedeśayiṣyati deśayiṣyatoḥ deśayiṣyatsu

Compound deśayiṣyat -

Adverb -deśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria