Declension table of ?didikṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedidikṣyamāṇā didikṣyamāṇe didikṣyamāṇāḥ
Vocativedidikṣyamāṇe didikṣyamāṇe didikṣyamāṇāḥ
Accusativedidikṣyamāṇām didikṣyamāṇe didikṣyamāṇāḥ
Instrumentaldidikṣyamāṇayā didikṣyamāṇābhyām didikṣyamāṇābhiḥ
Dativedidikṣyamāṇāyai didikṣyamāṇābhyām didikṣyamāṇābhyaḥ
Ablativedidikṣyamāṇāyāḥ didikṣyamāṇābhyām didikṣyamāṇābhyaḥ
Genitivedidikṣyamāṇāyāḥ didikṣyamāṇayoḥ didikṣyamāṇānām
Locativedidikṣyamāṇāyām didikṣyamāṇayoḥ didikṣyamāṇāsu

Adverb -didikṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria