Declension table of ?diṣṭavat

Deva

NeuterSingularDualPlural
Nominativediṣṭavat diṣṭavantī diṣṭavatī diṣṭavanti
Vocativediṣṭavat diṣṭavantī diṣṭavatī diṣṭavanti
Accusativediṣṭavat diṣṭavantī diṣṭavatī diṣṭavanti
Instrumentaldiṣṭavatā diṣṭavadbhyām diṣṭavadbhiḥ
Dativediṣṭavate diṣṭavadbhyām diṣṭavadbhyaḥ
Ablativediṣṭavataḥ diṣṭavadbhyām diṣṭavadbhyaḥ
Genitivediṣṭavataḥ diṣṭavatoḥ diṣṭavatām
Locativediṣṭavati diṣṭavatoḥ diṣṭavatsu

Adverb -diṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria