Declension table of ?diṣṭavatī

Deva

FeminineSingularDualPlural
Nominativediṣṭavatī diṣṭavatyau diṣṭavatyaḥ
Vocativediṣṭavati diṣṭavatyau diṣṭavatyaḥ
Accusativediṣṭavatīm diṣṭavatyau diṣṭavatīḥ
Instrumentaldiṣṭavatyā diṣṭavatībhyām diṣṭavatībhiḥ
Dativediṣṭavatyai diṣṭavatībhyām diṣṭavatībhyaḥ
Ablativediṣṭavatyāḥ diṣṭavatībhyām diṣṭavatībhyaḥ
Genitivediṣṭavatyāḥ diṣṭavatyoḥ diṣṭavatīnām
Locativediṣṭavatyām diṣṭavatyoḥ diṣṭavatīṣu

Compound diṣṭavati - diṣṭavatī -

Adverb -diṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria