Declension table of ?deśayitavya

Deva

NeuterSingularDualPlural
Nominativedeśayitavyam deśayitavye deśayitavyāni
Vocativedeśayitavya deśayitavye deśayitavyāni
Accusativedeśayitavyam deśayitavye deśayitavyāni
Instrumentaldeśayitavyena deśayitavyābhyām deśayitavyaiḥ
Dativedeśayitavyāya deśayitavyābhyām deśayitavyebhyaḥ
Ablativedeśayitavyāt deśayitavyābhyām deśayitavyebhyaḥ
Genitivedeśayitavyasya deśayitavyayoḥ deśayitavyānām
Locativedeśayitavye deśayitavyayoḥ deśayitavyeṣu

Compound deśayitavya -

Adverb -deśayitavyam -deśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria