Declension table of ?dekṣyat

Deva

MasculineSingularDualPlural
Nominativedekṣyan dekṣyantau dekṣyantaḥ
Vocativedekṣyan dekṣyantau dekṣyantaḥ
Accusativedekṣyantam dekṣyantau dekṣyataḥ
Instrumentaldekṣyatā dekṣyadbhyām dekṣyadbhiḥ
Dativedekṣyate dekṣyadbhyām dekṣyadbhyaḥ
Ablativedekṣyataḥ dekṣyadbhyām dekṣyadbhyaḥ
Genitivedekṣyataḥ dekṣyatoḥ dekṣyatām
Locativedekṣyati dekṣyatoḥ dekṣyatsu

Compound dekṣyat -

Adverb -dekṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria