तिङन्तावली दिश्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदिशति दिशतः दिशन्ति
मध्यमदिशसि दिशथः दिशथ
उत्तमदिशामि दिशावः दिशामः


आत्मनेपदेएकद्विबहु
प्रथमदिशते दिशेते दिशन्ते
मध्यमदिशसे दिशेथे दिशध्वे
उत्तमदिशे दिशावहे दिशामहे


कर्मणिएकद्विबहु
प्रथमदिश्यते दिश्येते दिश्यन्ते
मध्यमदिश्यसे दिश्येथे दिश्यध्वे
उत्तमदिश्ये दिश्यावहे दिश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदिशत् अदिशताम् अदिशन्
मध्यमअदिशः अदिशतम् अदिशत
उत्तमअदिशम् अदिशाव अदिशाम


आत्मनेपदेएकद्विबहु
प्रथमअदिशत अदिशेताम् अदिशन्त
मध्यमअदिशथाः अदिशेथाम् अदिशध्वम्
उत्तमअदिशे अदिशावहि अदिशामहि


कर्मणिएकद्विबहु
प्रथमअदिश्यत अदिश्येताम् अदिश्यन्त
मध्यमअदिश्यथाः अदिश्येथाम् अदिश्यध्वम्
उत्तमअदिश्ये अदिश्यावहि अदिश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदिशेत् दिशेताम् दिशेयुः
मध्यमदिशेः दिशेतम् दिशेत
उत्तमदिशेयम् दिशेव दिशेम


आत्मनेपदेएकद्विबहु
प्रथमदिशेत दिशेयाताम् दिशेरन्
मध्यमदिशेथाः दिशेयाथाम् दिशेध्वम्
उत्तमदिशेय दिशेवहि दिशेमहि


कर्मणिएकद्विबहु
प्रथमदिश्येत दिश्येयाताम् दिश्येरन्
मध्यमदिश्येथाः दिश्येयाथाम् दिश्येध्वम्
उत्तमदिश्येय दिश्येवहि दिश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदिशतु दिशताम् दिशन्तु
मध्यमदिश दिशतम् दिशत
उत्तमदिशानि दिशाव दिशाम


आत्मनेपदेएकद्विबहु
प्रथमदिशताम् दिशेताम् दिशन्ताम्
मध्यमदिशस्व दिशेथाम् दिशध्वम्
उत्तमदिशै दिशावहै दिशामहै


कर्मणिएकद्विबहु
प्रथमदिश्यताम् दिश्येताम् दिश्यन्ताम्
मध्यमदिश्यस्व दिश्येथाम् दिश्यध्वम्
उत्तमदिश्यै दिश्यावहै दिश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदेक्ष्यति देक्ष्यतः देक्ष्यन्ति
मध्यमदेक्ष्यसि देक्ष्यथः देक्ष्यथ
उत्तमदेक्ष्यामि देक्ष्यावः देक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदेक्ष्यते देक्ष्येते देक्ष्यन्ते
मध्यमदेक्ष्यसे देक्ष्येथे देक्ष्यध्वे
उत्तमदेक्ष्ये देक्ष्यावहे देक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदेष्टा देष्टारौ देष्टारः
मध्यमदेष्टासि देष्टास्थः देष्टास्थ
उत्तमदेष्टास्मि देष्टास्वः देष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदेश दिदिशतुः दिदिशुः
मध्यमदिदेशिथ दिदिशथुः दिदिश
उत्तमदिदेश दिदिशिव दिदिशिम


आत्मनेपदेएकद्विबहु
प्रथमदिदिशे दिदिशाते दिदिशिरे
मध्यमदिदिशिषे दिदिशाथे दिदिशिध्वे
उत्तमदिदिशे दिदिशिवहे दिदिशिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअदीदिशत् अदिक्षत् अदीदिशताम् अदिक्षताम् अदीदिशन् अदिक्षन्
मध्यमअदीदिशः अदिक्षः अदीदिशतम् अदिक्षतम् अदीदिशत अदिक्षत
उत्तमअदीदिशम् अदिक्षम् अदीदिशाव अदिक्षाव अदीदिशाम अदिक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअदीदिशत अदिक्षत अदीदिशेताम् अदिक्षाताम् अदीदिशन्त अदिक्षन्त
मध्यमअदीदिशथाः अदिक्षथाः अदीदिशेथाम् अदिक्षाथाम् अदीदिशध्वम् अदिक्षध्वम्
उत्तमअदीदिशे अदिक्षि अदीदिशावहि अदिक्षावहि अदीदिशामहि अदिक्षामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदिश्यात् दिश्यास्ताम् दिश्यासुः
मध्यमदिश्याः दिश्यास्तम् दिश्यास्त
उत्तमदिश्यासम् दिश्यास्व दिश्यास्म

कृदन्त

क्त
दिष्ट m. n. दिष्टा f.

क्तवतु
दिष्टवत् m. n. दिष्टवती f.

शतृ
दिशत् m. n. दिशन्ती f.

शानच्
दिशमान m. n. दिशमाना f.

शानच् कर्मणि
दिश्यमान m. n. दिश्यमाना f.

लुडादेश पर
देक्ष्यत् m. n. देक्ष्यन्ती f.

लुडादेश आत्म
देक्ष्यमाण m. n. देक्ष्यमाणा f.

यत्
देष्टव्य m. n. देष्टव्या f.

यत्
देश्य m. n. देश्या f.

अनीयर्
देशनीय m. n. देशनीया f.

लिडादेश पर
दिदिश्वस् m. n. दिदिशुषी f.

लिडादेश आत्म
दिदिशान m. n. दिदिशाना f.

अव्यय

तुमुन्
देष्टुम्

क्त्वा
दिष्ट्वा

ल्यप्
॰दिश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदेशयति देशयतः देशयन्ति
मध्यमदेशयसि देशयथः देशयथ
उत्तमदेशयामि देशयावः देशयामः


आत्मनेपदेएकद्विबहु
प्रथमदेशयते देशयेते देशयन्ते
मध्यमदेशयसे देशयेथे देशयध्वे
उत्तमदेशये देशयावहे देशयामहे


कर्मणिएकद्विबहु
प्रथमदेश्यते देश्येते देश्यन्ते
मध्यमदेश्यसे देश्येथे देश्यध्वे
उत्तमदेश्ये देश्यावहे देश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदेशयत् अदेशयताम् अदेशयन्
मध्यमअदेशयः अदेशयतम् अदेशयत
उत्तमअदेशयम् अदेशयाव अदेशयाम


आत्मनेपदेएकद्विबहु
प्रथमअदेशयत अदेशयेताम् अदेशयन्त
मध्यमअदेशयथाः अदेशयेथाम् अदेशयध्वम्
उत्तमअदेशये अदेशयावहि अदेशयामहि


कर्मणिएकद्विबहु
प्रथमअदेश्यत अदेश्येताम् अदेश्यन्त
मध्यमअदेश्यथाः अदेश्येथाम् अदेश्यध्वम्
उत्तमअदेश्ये अदेश्यावहि अदेश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदेशयेत् देशयेताम् देशयेयुः
मध्यमदेशयेः देशयेतम् देशयेत
उत्तमदेशयेयम् देशयेव देशयेम


आत्मनेपदेएकद्विबहु
प्रथमदेशयेत देशयेयाताम् देशयेरन्
मध्यमदेशयेथाः देशयेयाथाम् देशयेध्वम्
उत्तमदेशयेय देशयेवहि देशयेमहि


कर्मणिएकद्विबहु
प्रथमदेश्येत देश्येयाताम् देश्येरन्
मध्यमदेश्येथाः देश्येयाथाम् देश्येध्वम्
उत्तमदेश्येय देश्येवहि देश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदेशयतु देशयताम् देशयन्तु
मध्यमदेशय देशयतम् देशयत
उत्तमदेशयानि देशयाव देशयाम


आत्मनेपदेएकद्विबहु
प्रथमदेशयताम् देशयेताम् देशयन्ताम्
मध्यमदेशयस्व देशयेथाम् देशयध्वम्
उत्तमदेशयै देशयावहै देशयामहै


कर्मणिएकद्विबहु
प्रथमदेश्यताम् देश्येताम् देश्यन्ताम्
मध्यमदेश्यस्व देश्येथाम् देश्यध्वम्
उत्तमदेश्यै देश्यावहै देश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदेशयिष्यति देशयिष्यतः देशयिष्यन्ति
मध्यमदेशयिष्यसि देशयिष्यथः देशयिष्यथ
उत्तमदेशयिष्यामि देशयिष्यावः देशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदेशयिष्यते देशयिष्येते देशयिष्यन्ते
मध्यमदेशयिष्यसे देशयिष्येथे देशयिष्यध्वे
उत्तमदेशयिष्ये देशयिष्यावहे देशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदेशयिता देशयितारौ देशयितारः
मध्यमदेशयितासि देशयितास्थः देशयितास्थ
उत्तमदेशयितास्मि देशयितास्वः देशयितास्मः

कृदन्त

क्त
देशित m. n. देशिता f.

क्तवतु
देशितवत् m. n. देशितवती f.

शतृ
देशयत् m. n. देशयन्ती f.

शानच्
देशयमान m. n. देशयमाना f.

शानच् कर्मणि
देश्यमान m. n. देश्यमाना f.

लुडादेश पर
देशयिष्यत् m. n. देशयिष्यन्ती f.

लुडादेश आत्म
देशयिष्यमाण m. n. देशयिष्यमाणा f.

यत्
देश्य m. n. देश्या f.

अनीयर्
देशनीय m. n. देशनीया f.

तव्य
देशयितव्य m. n. देशयितव्या f.

अव्यय

तुमुन्
देशयितुम्

क्त्वा
देशयित्वा

ल्यप्
॰देश्य

लिट्
देशयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमदिदिक्षति दिदिक्षतः दिदिक्षन्ति
मध्यमदिदिक्षसि दिदिक्षथः दिदिक्षथ
उत्तमदिदिक्षामि दिदिक्षावः दिदिक्षामः


कर्मणिएकद्विबहु
प्रथमदिदिक्ष्यते दिदिक्ष्येते दिदिक्ष्यन्ते
मध्यमदिदिक्ष्यसे दिदिक्ष्येथे दिदिक्ष्यध्वे
उत्तमदिदिक्ष्ये दिदिक्ष्यावहे दिदिक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदिदिक्षत् अदिदिक्षताम् अदिदिक्षन्
मध्यमअदिदिक्षः अदिदिक्षतम् अदिदिक्षत
उत्तमअदिदिक्षम् अदिदिक्षाव अदिदिक्षाम


कर्मणिएकद्विबहु
प्रथमअदिदिक्ष्यत अदिदिक्ष्येताम् अदिदिक्ष्यन्त
मध्यमअदिदिक्ष्यथाः अदिदिक्ष्येथाम् अदिदिक्ष्यध्वम्
उत्तमअदिदिक्ष्ये अदिदिक्ष्यावहि अदिदिक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदिदिक्षेत् दिदिक्षेताम् दिदिक्षेयुः
मध्यमदिदिक्षेः दिदिक्षेतम् दिदिक्षेत
उत्तमदिदिक्षेयम् दिदिक्षेव दिदिक्षेम


कर्मणिएकद्विबहु
प्रथमदिदिक्ष्येत दिदिक्ष्येयाताम् दिदिक्ष्येरन्
मध्यमदिदिक्ष्येथाः दिदिक्ष्येयाथाम् दिदिक्ष्येध्वम्
उत्तमदिदिक्ष्येय दिदिक्ष्येवहि दिदिक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदिदिक्षतु दिदिक्षताम् दिदिक्षन्तु
मध्यमदिदिक्ष दिदिक्षतम् दिदिक्षत
उत्तमदिदिक्षाणि दिदिक्षाव दिदिक्षाम


कर्मणिएकद्विबहु
प्रथमदिदिक्ष्यताम् दिदिक्ष्येताम् दिदिक्ष्यन्ताम्
मध्यमदिदिक्ष्यस्व दिदिक्ष्येथाम् दिदिक्ष्यध्वम्
उत्तमदिदिक्ष्यै दिदिक्ष्यावहै दिदिक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदिदिक्ष्यति दिदिक्ष्यतः दिदिक्ष्यन्ति
मध्यमदिदिक्ष्यसि दिदिक्ष्यथः दिदिक्ष्यथ
उत्तमदिदिक्ष्यामि दिदिक्ष्यावः दिदिक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदिदिक्षिता दिदिक्षितारौ दिदिक्षितारः
मध्यमदिदिक्षितासि दिदिक्षितास्थः दिदिक्षितास्थ
उत्तमदिदिक्षितास्मि दिदिक्षितास्वः दिदिक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदिदिक्ष दिदिदिक्षतुः दिदिदिक्षुः
मध्यमदिदिदिक्षिथ दिदिदिक्षथुः दिदिदिक्ष
उत्तमदिदिदिक्ष दिदिदिक्षिव दिदिदिक्षिम

कृदन्त

क्त
दिदिक्षित m. n. दिदिक्षिता f.

क्तवतु
दिदिक्षितवत् m. n. दिदिक्षितवती f.

शतृ
दिदिक्षत् m. n. दिदिक्षन्ती f.

शानच् कर्मणि
दिदिक्ष्यमाण m. n. दिदिक्ष्यमाणा f.

लुडादेश पर
दिदिक्ष्यत् m. n. दिदिक्ष्यन्ती f.

अनीयर्
दिदिक्षणीय m. n. दिदिक्षणीया f.

यत्
दिदिक्ष्य m. n. दिदिक्ष्या f.

तव्य
दिदिक्षितव्य m. n. दिदिक्षितव्या f.

लिडादेश पर
दिदिदिक्ष्वस् m. n. दिदिदिक्षुषी f.

अव्यय

तुमुन्
दिदिक्षितुम्

क्त्वा
दिदिक्षित्वा

ल्यप्
॰दिदिक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria