Declension table of ?didiśvas

Deva

NeuterSingularDualPlural
Nominativedidiśvat didiśuṣī didiśvāṃsi
Vocativedidiśvat didiśuṣī didiśvāṃsi
Accusativedidiśvat didiśuṣī didiśvāṃsi
Instrumentaldidiśuṣā didiśvadbhyām didiśvadbhiḥ
Dativedidiśuṣe didiśvadbhyām didiśvadbhyaḥ
Ablativedidiśuṣaḥ didiśvadbhyām didiśvadbhyaḥ
Genitivedidiśuṣaḥ didiśuṣoḥ didiśuṣām
Locativedidiśuṣi didiśuṣoḥ didiśvatsu

Compound didiśvat -

Adverb -didiśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria