Declension table of ?didikṣyā

Deva

FeminineSingularDualPlural
Nominativedidikṣyā didikṣye didikṣyāḥ
Vocativedidikṣye didikṣye didikṣyāḥ
Accusativedidikṣyām didikṣye didikṣyāḥ
Instrumentaldidikṣyayā didikṣyābhyām didikṣyābhiḥ
Dativedidikṣyāyai didikṣyābhyām didikṣyābhyaḥ
Ablativedidikṣyāyāḥ didikṣyābhyām didikṣyābhyaḥ
Genitivedidikṣyāyāḥ didikṣyayoḥ didikṣyāṇām
Locativedidikṣyāyām didikṣyayoḥ didikṣyāsu

Adverb -didikṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria