Declension table of ?diśyamāna

Deva

NeuterSingularDualPlural
Nominativediśyamānam diśyamāne diśyamānāni
Vocativediśyamāna diśyamāne diśyamānāni
Accusativediśyamānam diśyamāne diśyamānāni
Instrumentaldiśyamānena diśyamānābhyām diśyamānaiḥ
Dativediśyamānāya diśyamānābhyām diśyamānebhyaḥ
Ablativediśyamānāt diśyamānābhyām diśyamānebhyaḥ
Genitivediśyamānasya diśyamānayoḥ diśyamānānām
Locativediśyamāne diśyamānayoḥ diśyamāneṣu

Compound diśyamāna -

Adverb -diśyamānam -diśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria