Declension table of ?didikṣita

Deva

MasculineSingularDualPlural
Nominativedidikṣitaḥ didikṣitau didikṣitāḥ
Vocativedidikṣita didikṣitau didikṣitāḥ
Accusativedidikṣitam didikṣitau didikṣitān
Instrumentaldidikṣitena didikṣitābhyām didikṣitaiḥ didikṣitebhiḥ
Dativedidikṣitāya didikṣitābhyām didikṣitebhyaḥ
Ablativedidikṣitāt didikṣitābhyām didikṣitebhyaḥ
Genitivedidikṣitasya didikṣitayoḥ didikṣitānām
Locativedidikṣite didikṣitayoḥ didikṣiteṣu

Compound didikṣita -

Adverb -didikṣitam -didikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria