Conjugation tables of dih

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdehmi dihvaḥ dihmaḥ
Seconddhekṣi digdhaḥ digdha
Thirddegdhi digdhaḥ dihanti


MiddleSingularDualPlural
Firstdihe dihvahe dihmahe
Seconddhikṣe dihāthe digdhve
Thirddigdhe dihāte dihate


PassiveSingularDualPlural
Firstdihye dihyāvahe dihyāmahe
Seconddihyase dihyethe dihyadhve
Thirddihyate dihyete dihyante


Imperfect

ActiveSingularDualPlural
Firstadeham adihva adihma
Secondadhek adigdham adigdha
Thirdadhek adigdhām adihan


MiddleSingularDualPlural
Firstadihi adihvahi adihmahi
Secondadigdhāḥ adihāthām adigdhvam
Thirdadigdha adihātām adihata


PassiveSingularDualPlural
Firstadihye adihyāvahi adihyāmahi
Secondadihyathāḥ adihyethām adihyadhvam
Thirdadihyata adihyetām adihyanta


Optative

ActiveSingularDualPlural
Firstdihyām dihyāva dihyāma
Seconddihyāḥ dihyātam dihyāta
Thirddihyāt dihyātām dihyuḥ


MiddleSingularDualPlural
Firstdihīya dihīvahi dihīmahi
Seconddihīthāḥ dihīyāthām dihīdhvam
Thirddihīta dihīyātām dihīran


PassiveSingularDualPlural
Firstdihyeya dihyevahi dihyemahi
Seconddihyethāḥ dihyeyāthām dihyedhvam
Thirddihyeta dihyeyātām dihyeran


Imperative

ActiveSingularDualPlural
Firstdehāni dehāva dehāma
Seconddigdhi digdham digdha
Thirddegdhu digdhām dihantu


MiddleSingularDualPlural
Firstdehai dehāvahai dehāmahai
Seconddhikṣva dihāthām digdhvam
Thirddigdhām dihātām dihatām


PassiveSingularDualPlural
Firstdihyai dihyāvahai dihyāmahai
Seconddihyasva dihyethām dihyadhvam
Thirddihyatām dihyetām dihyantām


Future

ActiveSingularDualPlural
Firstdhekṣyāmi dhekṣyāvaḥ dhekṣyāmaḥ
Seconddhekṣyasi dhekṣyathaḥ dhekṣyatha
Thirddhekṣyati dhekṣyataḥ dhekṣyanti


MiddleSingularDualPlural
Firstdhekṣye dhekṣyāvahe dhekṣyāmahe
Seconddhekṣyase dhekṣyethe dhekṣyadhve
Thirddhekṣyate dhekṣyete dhekṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdegdhāsmi degdhāsvaḥ degdhāsmaḥ
Seconddegdhāsi degdhāsthaḥ degdhāstha
Thirddegdhā degdhārau degdhāraḥ


Perfect

ActiveSingularDualPlural
Firstdideha didihiva didihima
Seconddidehitha didihathuḥ didiha
Thirddideha didihatuḥ didihuḥ


MiddleSingularDualPlural
Firstdidihe didihivahe didihimahe
Seconddidihiṣe didihāthe didihidhve
Thirddidihe didihāte didihire


Aorist

ActiveSingularDualPlural
Firstadhikṣam adīdiham adhikṣāva adīdihāva adhikṣāma adīdihāma
Secondadhikṣaḥ adīdihaḥ adhikṣatam adīdihatam adhikṣata adīdihata
Thirdadhikṣat adīdihat adhikṣatām adīdihatām adhikṣan adīdihan


MiddleSingularDualPlural
Firstadhikṣi adīdihe adhikṣāvahi adīdihāvahi adhikṣāmahi adīdihāmahi
Secondadhikṣathāḥ adīdihathāḥ adhikṣāthām adīdihethām adhikṣadhvam adīdihadhvam
Thirdadhikṣata adīdihata adhikṣātām adīdihetām adhikṣanta adīdihanta


Benedictive

ActiveSingularDualPlural
Firstdihyāsam dihyāsva dihyāsma
Seconddihyāḥ dihyāstam dihyāsta
Thirddihyāt dihyāstām dihyāsuḥ

Participles

Past Passive Participle
digdha m. n. digdhā f.

Past Active Participle
digdhavat m. n. digdhavatī f.

Present Active Participle
dihat m. n. dihatī f.

Present Middle Participle
dihāna m. n. dihānā f.

Present Passive Participle
dihyamāna m. n. dihyamānā f.

Future Active Participle
dhekṣyat m. n. dhekṣyantī f.

Future Middle Participle
dhekṣyamāṇa m. n. dhekṣyamāṇā f.

Future Passive Participle
degdhavya m. n. degdhavyā f.

Future Passive Participle
dehya m. n. dehyā f.

Future Passive Participle
dehanīya m. n. dehanīyā f.

Perfect Active Participle
didihvas m. n. didihuṣī f.

Perfect Middle Participle
didihāna m. n. didihānā f.

Indeclinable forms

Infinitive
degdhum

Absolutive
digdhvā

Absolutive
-dihya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdehayāmi dehayāvaḥ dehayāmaḥ
Seconddehayasi dehayathaḥ dehayatha
Thirddehayati dehayataḥ dehayanti


MiddleSingularDualPlural
Firstdehaye dehayāvahe dehayāmahe
Seconddehayase dehayethe dehayadhve
Thirddehayate dehayete dehayante


PassiveSingularDualPlural
Firstdehye dehyāvahe dehyāmahe
Seconddehyase dehyethe dehyadhve
Thirddehyate dehyete dehyante


Imperfect

ActiveSingularDualPlural
Firstadehayam adehayāva adehayāma
Secondadehayaḥ adehayatam adehayata
Thirdadehayat adehayatām adehayan


MiddleSingularDualPlural
Firstadehaye adehayāvahi adehayāmahi
Secondadehayathāḥ adehayethām adehayadhvam
Thirdadehayata adehayetām adehayanta


PassiveSingularDualPlural
Firstadehye adehyāvahi adehyāmahi
Secondadehyathāḥ adehyethām adehyadhvam
Thirdadehyata adehyetām adehyanta


Optative

ActiveSingularDualPlural
Firstdehayeyam dehayeva dehayema
Seconddehayeḥ dehayetam dehayeta
Thirddehayet dehayetām dehayeyuḥ


MiddleSingularDualPlural
Firstdehayeya dehayevahi dehayemahi
Seconddehayethāḥ dehayeyāthām dehayedhvam
Thirddehayeta dehayeyātām dehayeran


PassiveSingularDualPlural
Firstdehyeya dehyevahi dehyemahi
Seconddehyethāḥ dehyeyāthām dehyedhvam
Thirddehyeta dehyeyātām dehyeran


Imperative

ActiveSingularDualPlural
Firstdehayāni dehayāva dehayāma
Seconddehaya dehayatam dehayata
Thirddehayatu dehayatām dehayantu


MiddleSingularDualPlural
Firstdehayai dehayāvahai dehayāmahai
Seconddehayasva dehayethām dehayadhvam
Thirddehayatām dehayetām dehayantām


PassiveSingularDualPlural
Firstdehyai dehyāvahai dehyāmahai
Seconddehyasva dehyethām dehyadhvam
Thirddehyatām dehyetām dehyantām


Future

ActiveSingularDualPlural
Firstdehayiṣyāmi dehayiṣyāvaḥ dehayiṣyāmaḥ
Seconddehayiṣyasi dehayiṣyathaḥ dehayiṣyatha
Thirddehayiṣyati dehayiṣyataḥ dehayiṣyanti


MiddleSingularDualPlural
Firstdehayiṣye dehayiṣyāvahe dehayiṣyāmahe
Seconddehayiṣyase dehayiṣyethe dehayiṣyadhve
Thirddehayiṣyate dehayiṣyete dehayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdehayitāsmi dehayitāsvaḥ dehayitāsmaḥ
Seconddehayitāsi dehayitāsthaḥ dehayitāstha
Thirddehayitā dehayitārau dehayitāraḥ

Participles

Past Passive Participle
dehita m. n. dehitā f.

Past Active Participle
dehitavat m. n. dehitavatī f.

Present Active Participle
dehayat m. n. dehayantī f.

Present Middle Participle
dehayamāna m. n. dehayamānā f.

Present Passive Participle
dehyamāna m. n. dehyamānā f.

Future Active Participle
dehayiṣyat m. n. dehayiṣyantī f.

Future Middle Participle
dehayiṣyamāṇa m. n. dehayiṣyamāṇā f.

Future Passive Participle
dehya m. n. dehyā f.

Future Passive Participle
dehanīya m. n. dehanīyā f.

Future Passive Participle
dehayitavya m. n. dehayitavyā f.

Indeclinable forms

Infinitive
dehayitum

Absolutive
dehayitvā

Absolutive
-dehya

Periphrastic Perfect
dehayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria