Declension table of ?dhekṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhekṣyamāṇam dhekṣyamāṇe dhekṣyamāṇāni
Vocativedhekṣyamāṇa dhekṣyamāṇe dhekṣyamāṇāni
Accusativedhekṣyamāṇam dhekṣyamāṇe dhekṣyamāṇāni
Instrumentaldhekṣyamāṇena dhekṣyamāṇābhyām dhekṣyamāṇaiḥ
Dativedhekṣyamāṇāya dhekṣyamāṇābhyām dhekṣyamāṇebhyaḥ
Ablativedhekṣyamāṇāt dhekṣyamāṇābhyām dhekṣyamāṇebhyaḥ
Genitivedhekṣyamāṇasya dhekṣyamāṇayoḥ dhekṣyamāṇānām
Locativedhekṣyamāṇe dhekṣyamāṇayoḥ dhekṣyamāṇeṣu

Compound dhekṣyamāṇa -

Adverb -dhekṣyamāṇam -dhekṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria