Declension table of ?dehyamāna

Deva

MasculineSingularDualPlural
Nominativedehyamānaḥ dehyamānau dehyamānāḥ
Vocativedehyamāna dehyamānau dehyamānāḥ
Accusativedehyamānam dehyamānau dehyamānān
Instrumentaldehyamānena dehyamānābhyām dehyamānaiḥ dehyamānebhiḥ
Dativedehyamānāya dehyamānābhyām dehyamānebhyaḥ
Ablativedehyamānāt dehyamānābhyām dehyamānebhyaḥ
Genitivedehyamānasya dehyamānayoḥ dehyamānānām
Locativedehyamāne dehyamānayoḥ dehyamāneṣu

Compound dehyamāna -

Adverb -dehyamānam -dehyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria