Declension table of ?dehanīya

Deva

NeuterSingularDualPlural
Nominativedehanīyam dehanīye dehanīyāni
Vocativedehanīya dehanīye dehanīyāni
Accusativedehanīyam dehanīye dehanīyāni
Instrumentaldehanīyena dehanīyābhyām dehanīyaiḥ
Dativedehanīyāya dehanīyābhyām dehanīyebhyaḥ
Ablativedehanīyāt dehanīyābhyām dehanīyebhyaḥ
Genitivedehanīyasya dehanīyayoḥ dehanīyānām
Locativedehanīye dehanīyayoḥ dehanīyeṣu

Compound dehanīya -

Adverb -dehanīyam -dehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria