Declension table of ?dehayat

Deva

MasculineSingularDualPlural
Nominativedehayan dehayantau dehayantaḥ
Vocativedehayan dehayantau dehayantaḥ
Accusativedehayantam dehayantau dehayataḥ
Instrumentaldehayatā dehayadbhyām dehayadbhiḥ
Dativedehayate dehayadbhyām dehayadbhyaḥ
Ablativedehayataḥ dehayadbhyām dehayadbhyaḥ
Genitivedehayataḥ dehayatoḥ dehayatām
Locativedehayati dehayatoḥ dehayatsu

Compound dehayat -

Adverb -dehayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria