Declension table of ?dihyamāna

Deva

MasculineSingularDualPlural
Nominativedihyamānaḥ dihyamānau dihyamānāḥ
Vocativedihyamāna dihyamānau dihyamānāḥ
Accusativedihyamānam dihyamānau dihyamānān
Instrumentaldihyamānena dihyamānābhyām dihyamānaiḥ dihyamānebhiḥ
Dativedihyamānāya dihyamānābhyām dihyamānebhyaḥ
Ablativedihyamānāt dihyamānābhyām dihyamānebhyaḥ
Genitivedihyamānasya dihyamānayoḥ dihyamānānām
Locativedihyamāne dihyamānayoḥ dihyamāneṣu

Compound dihyamāna -

Adverb -dihyamānam -dihyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria