Declension table of ?didihāna

Deva

MasculineSingularDualPlural
Nominativedidihānaḥ didihānau didihānāḥ
Vocativedidihāna didihānau didihānāḥ
Accusativedidihānam didihānau didihānān
Instrumentaldidihānena didihānābhyām didihānaiḥ didihānebhiḥ
Dativedidihānāya didihānābhyām didihānebhyaḥ
Ablativedidihānāt didihānābhyām didihānebhyaḥ
Genitivedidihānasya didihānayoḥ didihānānām
Locativedidihāne didihānayoḥ didihāneṣu

Compound didihāna -

Adverb -didihānam -didihānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria