Declension table of ?digdhavat

Deva

MasculineSingularDualPlural
Nominativedigdhavān digdhavantau digdhavantaḥ
Vocativedigdhavan digdhavantau digdhavantaḥ
Accusativedigdhavantam digdhavantau digdhavataḥ
Instrumentaldigdhavatā digdhavadbhyām digdhavadbhiḥ
Dativedigdhavate digdhavadbhyām digdhavadbhyaḥ
Ablativedigdhavataḥ digdhavadbhyām digdhavadbhyaḥ
Genitivedigdhavataḥ digdhavatoḥ digdhavatām
Locativedigdhavati digdhavatoḥ digdhavatsu

Compound digdhavat -

Adverb -digdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria