Declension table of ?dehya

Deva

MasculineSingularDualPlural
Nominativedehyaḥ dehyau dehyāḥ
Vocativedehya dehyau dehyāḥ
Accusativedehyam dehyau dehyān
Instrumentaldehyena dehyābhyām dehyaiḥ dehyebhiḥ
Dativedehyāya dehyābhyām dehyebhyaḥ
Ablativedehyāt dehyābhyām dehyebhyaḥ
Genitivedehyasya dehyayoḥ dehyānām
Locativedehye dehyayoḥ dehyeṣu

Compound dehya -

Adverb -dehyam -dehyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria