Declension table of ?dhekṣyantī

Deva

FeminineSingularDualPlural
Nominativedhekṣyantī dhekṣyantyau dhekṣyantyaḥ
Vocativedhekṣyanti dhekṣyantyau dhekṣyantyaḥ
Accusativedhekṣyantīm dhekṣyantyau dhekṣyantīḥ
Instrumentaldhekṣyantyā dhekṣyantībhyām dhekṣyantībhiḥ
Dativedhekṣyantyai dhekṣyantībhyām dhekṣyantībhyaḥ
Ablativedhekṣyantyāḥ dhekṣyantībhyām dhekṣyantībhyaḥ
Genitivedhekṣyantyāḥ dhekṣyantyoḥ dhekṣyantīnām
Locativedhekṣyantyām dhekṣyantyoḥ dhekṣyantīṣu

Compound dhekṣyanti - dhekṣyantī -

Adverb -dhekṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria