Declension table of ?dehayantī

Deva

FeminineSingularDualPlural
Nominativedehayantī dehayantyau dehayantyaḥ
Vocativedehayanti dehayantyau dehayantyaḥ
Accusativedehayantīm dehayantyau dehayantīḥ
Instrumentaldehayantyā dehayantībhyām dehayantībhiḥ
Dativedehayantyai dehayantībhyām dehayantībhyaḥ
Ablativedehayantyāḥ dehayantībhyām dehayantībhyaḥ
Genitivedehayantyāḥ dehayantyoḥ dehayantīnām
Locativedehayantyām dehayantyoḥ dehayantīṣu

Compound dehayanti - dehayantī -

Adverb -dehayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria