Declension table of ?dhekṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhekṣyamāṇā dhekṣyamāṇe dhekṣyamāṇāḥ
Vocativedhekṣyamāṇe dhekṣyamāṇe dhekṣyamāṇāḥ
Accusativedhekṣyamāṇām dhekṣyamāṇe dhekṣyamāṇāḥ
Instrumentaldhekṣyamāṇayā dhekṣyamāṇābhyām dhekṣyamāṇābhiḥ
Dativedhekṣyamāṇāyai dhekṣyamāṇābhyām dhekṣyamāṇābhyaḥ
Ablativedhekṣyamāṇāyāḥ dhekṣyamāṇābhyām dhekṣyamāṇābhyaḥ
Genitivedhekṣyamāṇāyāḥ dhekṣyamāṇayoḥ dhekṣyamāṇānām
Locativedhekṣyamāṇāyām dhekṣyamāṇayoḥ dhekṣyamāṇāsu

Adverb -dhekṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria