Declension table of ?dehayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedehayiṣyamāṇaḥ dehayiṣyamāṇau dehayiṣyamāṇāḥ
Vocativedehayiṣyamāṇa dehayiṣyamāṇau dehayiṣyamāṇāḥ
Accusativedehayiṣyamāṇam dehayiṣyamāṇau dehayiṣyamāṇān
Instrumentaldehayiṣyamāṇena dehayiṣyamāṇābhyām dehayiṣyamāṇaiḥ dehayiṣyamāṇebhiḥ
Dativedehayiṣyamāṇāya dehayiṣyamāṇābhyām dehayiṣyamāṇebhyaḥ
Ablativedehayiṣyamāṇāt dehayiṣyamāṇābhyām dehayiṣyamāṇebhyaḥ
Genitivedehayiṣyamāṇasya dehayiṣyamāṇayoḥ dehayiṣyamāṇānām
Locativedehayiṣyamāṇe dehayiṣyamāṇayoḥ dehayiṣyamāṇeṣu

Compound dehayiṣyamāṇa -

Adverb -dehayiṣyamāṇam -dehayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria