Declension table of ?dehayitavyā

Deva

FeminineSingularDualPlural
Nominativedehayitavyā dehayitavye dehayitavyāḥ
Vocativedehayitavye dehayitavye dehayitavyāḥ
Accusativedehayitavyām dehayitavye dehayitavyāḥ
Instrumentaldehayitavyayā dehayitavyābhyām dehayitavyābhiḥ
Dativedehayitavyāyai dehayitavyābhyām dehayitavyābhyaḥ
Ablativedehayitavyāyāḥ dehayitavyābhyām dehayitavyābhyaḥ
Genitivedehayitavyāyāḥ dehayitavyayoḥ dehayitavyānām
Locativedehayitavyāyām dehayitavyayoḥ dehayitavyāsu

Adverb -dehayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria