Declension table of ?dehayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedehayiṣyamāṇā dehayiṣyamāṇe dehayiṣyamāṇāḥ
Vocativedehayiṣyamāṇe dehayiṣyamāṇe dehayiṣyamāṇāḥ
Accusativedehayiṣyamāṇām dehayiṣyamāṇe dehayiṣyamāṇāḥ
Instrumentaldehayiṣyamāṇayā dehayiṣyamāṇābhyām dehayiṣyamāṇābhiḥ
Dativedehayiṣyamāṇāyai dehayiṣyamāṇābhyām dehayiṣyamāṇābhyaḥ
Ablativedehayiṣyamāṇāyāḥ dehayiṣyamāṇābhyām dehayiṣyamāṇābhyaḥ
Genitivedehayiṣyamāṇāyāḥ dehayiṣyamāṇayoḥ dehayiṣyamāṇānām
Locativedehayiṣyamāṇāyām dehayiṣyamāṇayoḥ dehayiṣyamāṇāsu

Adverb -dehayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria