Conjugation tables of ?daṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdaṃsayāmi daṃsayāvaḥ daṃsayāmaḥ
Seconddaṃsayasi daṃsayathaḥ daṃsayatha
Thirddaṃsayati daṃsayataḥ daṃsayanti


MiddleSingularDualPlural
Firstdaṃsaye daṃsayāvahe daṃsayāmahe
Seconddaṃsayase daṃsayethe daṃsayadhve
Thirddaṃsayate daṃsayete daṃsayante


PassiveSingularDualPlural
Firstdaṃsye daṃsyāvahe daṃsyāmahe
Seconddaṃsyase daṃsyethe daṃsyadhve
Thirddaṃsyate daṃsyete daṃsyante


Imperfect

ActiveSingularDualPlural
Firstadaṃsayam adaṃsayāva adaṃsayāma
Secondadaṃsayaḥ adaṃsayatam adaṃsayata
Thirdadaṃsayat adaṃsayatām adaṃsayan


MiddleSingularDualPlural
Firstadaṃsaye adaṃsayāvahi adaṃsayāmahi
Secondadaṃsayathāḥ adaṃsayethām adaṃsayadhvam
Thirdadaṃsayata adaṃsayetām adaṃsayanta


PassiveSingularDualPlural
Firstadaṃsye adaṃsyāvahi adaṃsyāmahi
Secondadaṃsyathāḥ adaṃsyethām adaṃsyadhvam
Thirdadaṃsyata adaṃsyetām adaṃsyanta


Optative

ActiveSingularDualPlural
Firstdaṃsayeyam daṃsayeva daṃsayema
Seconddaṃsayeḥ daṃsayetam daṃsayeta
Thirddaṃsayet daṃsayetām daṃsayeyuḥ


MiddleSingularDualPlural
Firstdaṃsayeya daṃsayevahi daṃsayemahi
Seconddaṃsayethāḥ daṃsayeyāthām daṃsayedhvam
Thirddaṃsayeta daṃsayeyātām daṃsayeran


PassiveSingularDualPlural
Firstdaṃsyeya daṃsyevahi daṃsyemahi
Seconddaṃsyethāḥ daṃsyeyāthām daṃsyedhvam
Thirddaṃsyeta daṃsyeyātām daṃsyeran


Imperative

ActiveSingularDualPlural
Firstdaṃsayāni daṃsayāva daṃsayāma
Seconddaṃsaya daṃsayatam daṃsayata
Thirddaṃsayatu daṃsayatām daṃsayantu


MiddleSingularDualPlural
Firstdaṃsayai daṃsayāvahai daṃsayāmahai
Seconddaṃsayasva daṃsayethām daṃsayadhvam
Thirddaṃsayatām daṃsayetām daṃsayantām


PassiveSingularDualPlural
Firstdaṃsyai daṃsyāvahai daṃsyāmahai
Seconddaṃsyasva daṃsyethām daṃsyadhvam
Thirddaṃsyatām daṃsyetām daṃsyantām


Future

ActiveSingularDualPlural
Firstdaṃsayiṣyāmi daṃsayiṣyāvaḥ daṃsayiṣyāmaḥ
Seconddaṃsayiṣyasi daṃsayiṣyathaḥ daṃsayiṣyatha
Thirddaṃsayiṣyati daṃsayiṣyataḥ daṃsayiṣyanti


MiddleSingularDualPlural
Firstdaṃsayiṣye daṃsayiṣyāvahe daṃsayiṣyāmahe
Seconddaṃsayiṣyase daṃsayiṣyethe daṃsayiṣyadhve
Thirddaṃsayiṣyate daṃsayiṣyete daṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdaṃsayitāsmi daṃsayitāsvaḥ daṃsayitāsmaḥ
Seconddaṃsayitāsi daṃsayitāsthaḥ daṃsayitāstha
Thirddaṃsayitā daṃsayitārau daṃsayitāraḥ

Participles

Past Passive Participle
daṃsita m. n. daṃsitā f.

Past Active Participle
daṃsitavat m. n. daṃsitavatī f.

Present Active Participle
daṃsayat m. n. daṃsayantī f.

Present Middle Participle
daṃsayamāna m. n. daṃsayamānā f.

Present Passive Participle
daṃsyamāna m. n. daṃsyamānā f.

Future Active Participle
daṃsayiṣyat m. n. daṃsayiṣyantī f.

Future Middle Participle
daṃsayiṣyamāṇa m. n. daṃsayiṣyamāṇā f.

Future Passive Participle
daṃsayitavya m. n. daṃsayitavyā f.

Future Passive Participle
daṃsya m. n. daṃsyā f.

Future Passive Participle
daṃsanīya m. n. daṃsanīyā f.

Indeclinable forms

Infinitive
daṃsayitum

Absolutive
daṃsayitvā

Absolutive
-daṃsya

Periphrastic Perfect
daṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria