Declension table of ?daṃsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedaṃsayiṣyamāṇaḥ daṃsayiṣyamāṇau daṃsayiṣyamāṇāḥ
Vocativedaṃsayiṣyamāṇa daṃsayiṣyamāṇau daṃsayiṣyamāṇāḥ
Accusativedaṃsayiṣyamāṇam daṃsayiṣyamāṇau daṃsayiṣyamāṇān
Instrumentaldaṃsayiṣyamāṇena daṃsayiṣyamāṇābhyām daṃsayiṣyamāṇaiḥ daṃsayiṣyamāṇebhiḥ
Dativedaṃsayiṣyamāṇāya daṃsayiṣyamāṇābhyām daṃsayiṣyamāṇebhyaḥ
Ablativedaṃsayiṣyamāṇāt daṃsayiṣyamāṇābhyām daṃsayiṣyamāṇebhyaḥ
Genitivedaṃsayiṣyamāṇasya daṃsayiṣyamāṇayoḥ daṃsayiṣyamāṇānām
Locativedaṃsayiṣyamāṇe daṃsayiṣyamāṇayoḥ daṃsayiṣyamāṇeṣu

Compound daṃsayiṣyamāṇa -

Adverb -daṃsayiṣyamāṇam -daṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria