Declension table of ?daṃsitavat

Deva

MasculineSingularDualPlural
Nominativedaṃsitavān daṃsitavantau daṃsitavantaḥ
Vocativedaṃsitavan daṃsitavantau daṃsitavantaḥ
Accusativedaṃsitavantam daṃsitavantau daṃsitavataḥ
Instrumentaldaṃsitavatā daṃsitavadbhyām daṃsitavadbhiḥ
Dativedaṃsitavate daṃsitavadbhyām daṃsitavadbhyaḥ
Ablativedaṃsitavataḥ daṃsitavadbhyām daṃsitavadbhyaḥ
Genitivedaṃsitavataḥ daṃsitavatoḥ daṃsitavatām
Locativedaṃsitavati daṃsitavatoḥ daṃsitavatsu

Compound daṃsitavat -

Adverb -daṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria