Declension table of ?daṃsita

Deva

MasculineSingularDualPlural
Nominativedaṃsitaḥ daṃsitau daṃsitāḥ
Vocativedaṃsita daṃsitau daṃsitāḥ
Accusativedaṃsitam daṃsitau daṃsitān
Instrumentaldaṃsitena daṃsitābhyām daṃsitaiḥ daṃsitebhiḥ
Dativedaṃsitāya daṃsitābhyām daṃsitebhyaḥ
Ablativedaṃsitāt daṃsitābhyām daṃsitebhyaḥ
Genitivedaṃsitasya daṃsitayoḥ daṃsitānām
Locativedaṃsite daṃsitayoḥ daṃsiteṣu

Compound daṃsita -

Adverb -daṃsitam -daṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria