तिङन्तावली ?दंस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदंसयति दंसयतः दंसयन्ति
मध्यमदंसयसि दंसयथः दंसयथ
उत्तमदंसयामि दंसयावः दंसयामः


आत्मनेपदेएकद्विबहु
प्रथमदंसयते दंसयेते दंसयन्ते
मध्यमदंसयसे दंसयेथे दंसयध्वे
उत्तमदंसये दंसयावहे दंसयामहे


कर्मणिएकद्विबहु
प्रथमदंस्यते दंस्येते दंस्यन्ते
मध्यमदंस्यसे दंस्येथे दंस्यध्वे
उत्तमदंस्ये दंस्यावहे दंस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदंसयत् अदंसयताम् अदंसयन्
मध्यमअदंसयः अदंसयतम् अदंसयत
उत्तमअदंसयम् अदंसयाव अदंसयाम


आत्मनेपदेएकद्विबहु
प्रथमअदंसयत अदंसयेताम् अदंसयन्त
मध्यमअदंसयथाः अदंसयेथाम् अदंसयध्वम्
उत्तमअदंसये अदंसयावहि अदंसयामहि


कर्मणिएकद्विबहु
प्रथमअदंस्यत अदंस्येताम् अदंस्यन्त
मध्यमअदंस्यथाः अदंस्येथाम् अदंस्यध्वम्
उत्तमअदंस्ये अदंस्यावहि अदंस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदंसयेत् दंसयेताम् दंसयेयुः
मध्यमदंसयेः दंसयेतम् दंसयेत
उत्तमदंसयेयम् दंसयेव दंसयेम


आत्मनेपदेएकद्विबहु
प्रथमदंसयेत दंसयेयाताम् दंसयेरन्
मध्यमदंसयेथाः दंसयेयाथाम् दंसयेध्वम्
उत्तमदंसयेय दंसयेवहि दंसयेमहि


कर्मणिएकद्विबहु
प्रथमदंस्येत दंस्येयाताम् दंस्येरन्
मध्यमदंस्येथाः दंस्येयाथाम् दंस्येध्वम्
उत्तमदंस्येय दंस्येवहि दंस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदंसयतु दंसयताम् दंसयन्तु
मध्यमदंसय दंसयतम् दंसयत
उत्तमदंसयानि दंसयाव दंसयाम


आत्मनेपदेएकद्विबहु
प्रथमदंसयताम् दंसयेताम् दंसयन्ताम्
मध्यमदंसयस्व दंसयेथाम् दंसयध्वम्
उत्तमदंसयै दंसयावहै दंसयामहै


कर्मणिएकद्विबहु
प्रथमदंस्यताम् दंस्येताम् दंस्यन्ताम्
मध्यमदंस्यस्व दंस्येथाम् दंस्यध्वम्
उत्तमदंस्यै दंस्यावहै दंस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदंसयिष्यति दंसयिष्यतः दंसयिष्यन्ति
मध्यमदंसयिष्यसि दंसयिष्यथः दंसयिष्यथ
उत्तमदंसयिष्यामि दंसयिष्यावः दंसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदंसयिष्यते दंसयिष्येते दंसयिष्यन्ते
मध्यमदंसयिष्यसे दंसयिष्येथे दंसयिष्यध्वे
उत्तमदंसयिष्ये दंसयिष्यावहे दंसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदंसयिता दंसयितारौ दंसयितारः
मध्यमदंसयितासि दंसयितास्थः दंसयितास्थ
उत्तमदंसयितास्मि दंसयितास्वः दंसयितास्मः

कृदन्त

क्त
दंसित m. n. दंसिता f.

क्तवतु
दंसितवत् m. n. दंसितवती f.

शतृ
दंसयत् m. n. दंसयन्ती f.

शानच्
दंसयमान m. n. दंसयमाना f.

शानच् कर्मणि
दंस्यमान m. n. दंस्यमाना f.

लुडादेश पर
दंसयिष्यत् m. n. दंसयिष्यन्ती f.

लुडादेश आत्म
दंसयिष्यमाण m. n. दंसयिष्यमाणा f.

तव्य
दंसयितव्य m. n. दंसयितव्या f.

यत्
दंस्य m. n. दंस्या f.

अनीयर्
दंसनीय m. n. दंसनीया f.

अव्यय

तुमुन्
दंसयितुम्

क्त्वा
दंसयित्वा

ल्यप्
॰दंस्य

लिट्
दंसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria