Declension table of ?daṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedaṃsayiṣyantī daṃsayiṣyantyau daṃsayiṣyantyaḥ
Vocativedaṃsayiṣyanti daṃsayiṣyantyau daṃsayiṣyantyaḥ
Accusativedaṃsayiṣyantīm daṃsayiṣyantyau daṃsayiṣyantīḥ
Instrumentaldaṃsayiṣyantyā daṃsayiṣyantībhyām daṃsayiṣyantībhiḥ
Dativedaṃsayiṣyantyai daṃsayiṣyantībhyām daṃsayiṣyantībhyaḥ
Ablativedaṃsayiṣyantyāḥ daṃsayiṣyantībhyām daṃsayiṣyantībhyaḥ
Genitivedaṃsayiṣyantyāḥ daṃsayiṣyantyoḥ daṃsayiṣyantīnām
Locativedaṃsayiṣyantyām daṃsayiṣyantyoḥ daṃsayiṣyantīṣu

Compound daṃsayiṣyanti - daṃsayiṣyantī -

Adverb -daṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria