Declension table of ?daṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedaṃsayiṣyamāṇā daṃsayiṣyamāṇe daṃsayiṣyamāṇāḥ
Vocativedaṃsayiṣyamāṇe daṃsayiṣyamāṇe daṃsayiṣyamāṇāḥ
Accusativedaṃsayiṣyamāṇām daṃsayiṣyamāṇe daṃsayiṣyamāṇāḥ
Instrumentaldaṃsayiṣyamāṇayā daṃsayiṣyamāṇābhyām daṃsayiṣyamāṇābhiḥ
Dativedaṃsayiṣyamāṇāyai daṃsayiṣyamāṇābhyām daṃsayiṣyamāṇābhyaḥ
Ablativedaṃsayiṣyamāṇāyāḥ daṃsayiṣyamāṇābhyām daṃsayiṣyamāṇābhyaḥ
Genitivedaṃsayiṣyamāṇāyāḥ daṃsayiṣyamāṇayoḥ daṃsayiṣyamāṇānām
Locativedaṃsayiṣyamāṇāyām daṃsayiṣyamāṇayoḥ daṃsayiṣyamāṇāsu

Adverb -daṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria