Declension table of ?daṃsayat

Deva

MasculineSingularDualPlural
Nominativedaṃsayan daṃsayantau daṃsayantaḥ
Vocativedaṃsayan daṃsayantau daṃsayantaḥ
Accusativedaṃsayantam daṃsayantau daṃsayataḥ
Instrumentaldaṃsayatā daṃsayadbhyām daṃsayadbhiḥ
Dativedaṃsayate daṃsayadbhyām daṃsayadbhyaḥ
Ablativedaṃsayataḥ daṃsayadbhyām daṃsayadbhyaḥ
Genitivedaṃsayataḥ daṃsayatoḥ daṃsayatām
Locativedaṃsayati daṃsayatoḥ daṃsayatsu

Compound daṃsayat -

Adverb -daṃsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria