Declension table of ?daṃsayat

Deva

NeuterSingularDualPlural
Nominativedaṃsayat daṃsayantī daṃsayatī daṃsayanti
Vocativedaṃsayat daṃsayantī daṃsayatī daṃsayanti
Accusativedaṃsayat daṃsayantī daṃsayatī daṃsayanti
Instrumentaldaṃsayatā daṃsayadbhyām daṃsayadbhiḥ
Dativedaṃsayate daṃsayadbhyām daṃsayadbhyaḥ
Ablativedaṃsayataḥ daṃsayadbhyām daṃsayadbhyaḥ
Genitivedaṃsayataḥ daṃsayatoḥ daṃsayatām
Locativedaṃsayati daṃsayatoḥ daṃsayatsu

Adverb -daṃsayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria