Declension table of ?daṃsayiṣyat

Deva

MasculineSingularDualPlural
Nominativedaṃsayiṣyan daṃsayiṣyantau daṃsayiṣyantaḥ
Vocativedaṃsayiṣyan daṃsayiṣyantau daṃsayiṣyantaḥ
Accusativedaṃsayiṣyantam daṃsayiṣyantau daṃsayiṣyataḥ
Instrumentaldaṃsayiṣyatā daṃsayiṣyadbhyām daṃsayiṣyadbhiḥ
Dativedaṃsayiṣyate daṃsayiṣyadbhyām daṃsayiṣyadbhyaḥ
Ablativedaṃsayiṣyataḥ daṃsayiṣyadbhyām daṃsayiṣyadbhyaḥ
Genitivedaṃsayiṣyataḥ daṃsayiṣyatoḥ daṃsayiṣyatām
Locativedaṃsayiṣyati daṃsayiṣyatoḥ daṃsayiṣyatsu

Compound daṃsayiṣyat -

Adverb -daṃsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria