Declension table of ?daṃsyamāna

Deva

NeuterSingularDualPlural
Nominativedaṃsyamānam daṃsyamāne daṃsyamānāni
Vocativedaṃsyamāna daṃsyamāne daṃsyamānāni
Accusativedaṃsyamānam daṃsyamāne daṃsyamānāni
Instrumentaldaṃsyamānena daṃsyamānābhyām daṃsyamānaiḥ
Dativedaṃsyamānāya daṃsyamānābhyām daṃsyamānebhyaḥ
Ablativedaṃsyamānāt daṃsyamānābhyām daṃsyamānebhyaḥ
Genitivedaṃsyamānasya daṃsyamānayoḥ daṃsyamānānām
Locativedaṃsyamāne daṃsyamānayoḥ daṃsyamāneṣu

Compound daṃsyamāna -

Adverb -daṃsyamānam -daṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria