Declension table of ?daṃsayantī

Deva

FeminineSingularDualPlural
Nominativedaṃsayantī daṃsayantyau daṃsayantyaḥ
Vocativedaṃsayanti daṃsayantyau daṃsayantyaḥ
Accusativedaṃsayantīm daṃsayantyau daṃsayantīḥ
Instrumentaldaṃsayantyā daṃsayantībhyām daṃsayantībhiḥ
Dativedaṃsayantyai daṃsayantībhyām daṃsayantībhyaḥ
Ablativedaṃsayantyāḥ daṃsayantībhyām daṃsayantībhyaḥ
Genitivedaṃsayantyāḥ daṃsayantyoḥ daṃsayantīnām
Locativedaṃsayantyām daṃsayantyoḥ daṃsayantīṣu

Compound daṃsayanti - daṃsayantī -

Adverb -daṃsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria