Declension table of ?daṃsyamāna

Deva

MasculineSingularDualPlural
Nominativedaṃsyamānaḥ daṃsyamānau daṃsyamānāḥ
Vocativedaṃsyamāna daṃsyamānau daṃsyamānāḥ
Accusativedaṃsyamānam daṃsyamānau daṃsyamānān
Instrumentaldaṃsyamānena daṃsyamānābhyām daṃsyamānaiḥ daṃsyamānebhiḥ
Dativedaṃsyamānāya daṃsyamānābhyām daṃsyamānebhyaḥ
Ablativedaṃsyamānāt daṃsyamānābhyām daṃsyamānebhyaḥ
Genitivedaṃsyamānasya daṃsyamānayoḥ daṃsyamānānām
Locativedaṃsyamāne daṃsyamānayoḥ daṃsyamāneṣu

Compound daṃsyamāna -

Adverb -daṃsyamānam -daṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria