Declension table of ?daṃsanīya

Deva

MasculineSingularDualPlural
Nominativedaṃsanīyaḥ daṃsanīyau daṃsanīyāḥ
Vocativedaṃsanīya daṃsanīyau daṃsanīyāḥ
Accusativedaṃsanīyam daṃsanīyau daṃsanīyān
Instrumentaldaṃsanīyena daṃsanīyābhyām daṃsanīyaiḥ daṃsanīyebhiḥ
Dativedaṃsanīyāya daṃsanīyābhyām daṃsanīyebhyaḥ
Ablativedaṃsanīyāt daṃsanīyābhyām daṃsanīyebhyaḥ
Genitivedaṃsanīyasya daṃsanīyayoḥ daṃsanīyānām
Locativedaṃsanīye daṃsanīyayoḥ daṃsanīyeṣu

Compound daṃsanīya -

Adverb -daṃsanīyam -daṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria