Declension table of ?daṃsayitavyā

Deva

FeminineSingularDualPlural
Nominativedaṃsayitavyā daṃsayitavye daṃsayitavyāḥ
Vocativedaṃsayitavye daṃsayitavye daṃsayitavyāḥ
Accusativedaṃsayitavyām daṃsayitavye daṃsayitavyāḥ
Instrumentaldaṃsayitavyayā daṃsayitavyābhyām daṃsayitavyābhiḥ
Dativedaṃsayitavyāyai daṃsayitavyābhyām daṃsayitavyābhyaḥ
Ablativedaṃsayitavyāyāḥ daṃsayitavyābhyām daṃsayitavyābhyaḥ
Genitivedaṃsayitavyāyāḥ daṃsayitavyayoḥ daṃsayitavyānām
Locativedaṃsayitavyāyām daṃsayitavyayoḥ daṃsayitavyāsu

Adverb -daṃsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria