Conjugation tables of ?cṛp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcarpāmi carpāvaḥ carpāmaḥ
Secondcarpasi carpathaḥ carpatha
Thirdcarpati carpataḥ carpanti


MiddleSingularDualPlural
Firstcarpe carpāvahe carpāmahe
Secondcarpase carpethe carpadhve
Thirdcarpate carpete carpante


PassiveSingularDualPlural
Firstcṛpye cṛpyāvahe cṛpyāmahe
Secondcṛpyase cṛpyethe cṛpyadhve
Thirdcṛpyate cṛpyete cṛpyante


Imperfect

ActiveSingularDualPlural
Firstacarpam acarpāva acarpāma
Secondacarpaḥ acarpatam acarpata
Thirdacarpat acarpatām acarpan


MiddleSingularDualPlural
Firstacarpe acarpāvahi acarpāmahi
Secondacarpathāḥ acarpethām acarpadhvam
Thirdacarpata acarpetām acarpanta


PassiveSingularDualPlural
Firstacṛpye acṛpyāvahi acṛpyāmahi
Secondacṛpyathāḥ acṛpyethām acṛpyadhvam
Thirdacṛpyata acṛpyetām acṛpyanta


Optative

ActiveSingularDualPlural
Firstcarpeyam carpeva carpema
Secondcarpeḥ carpetam carpeta
Thirdcarpet carpetām carpeyuḥ


MiddleSingularDualPlural
Firstcarpeya carpevahi carpemahi
Secondcarpethāḥ carpeyāthām carpedhvam
Thirdcarpeta carpeyātām carperan


PassiveSingularDualPlural
Firstcṛpyeya cṛpyevahi cṛpyemahi
Secondcṛpyethāḥ cṛpyeyāthām cṛpyedhvam
Thirdcṛpyeta cṛpyeyātām cṛpyeran


Imperative

ActiveSingularDualPlural
Firstcarpāṇi carpāva carpāma
Secondcarpa carpatam carpata
Thirdcarpatu carpatām carpantu


MiddleSingularDualPlural
Firstcarpai carpāvahai carpāmahai
Secondcarpasva carpethām carpadhvam
Thirdcarpatām carpetām carpantām


PassiveSingularDualPlural
Firstcṛpyai cṛpyāvahai cṛpyāmahai
Secondcṛpyasva cṛpyethām cṛpyadhvam
Thirdcṛpyatām cṛpyetām cṛpyantām


Future

ActiveSingularDualPlural
Firstcarpiṣyāmi carpiṣyāvaḥ carpiṣyāmaḥ
Secondcarpiṣyasi carpiṣyathaḥ carpiṣyatha
Thirdcarpiṣyati carpiṣyataḥ carpiṣyanti


MiddleSingularDualPlural
Firstcarpiṣye carpiṣyāvahe carpiṣyāmahe
Secondcarpiṣyase carpiṣyethe carpiṣyadhve
Thirdcarpiṣyate carpiṣyete carpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcarpitāsmi carpitāsvaḥ carpitāsmaḥ
Secondcarpitāsi carpitāsthaḥ carpitāstha
Thirdcarpitā carpitārau carpitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacarpa cacṛpiva cacṛpima
Secondcacarpitha cacṛpathuḥ cacṛpa
Thirdcacarpa cacṛpatuḥ cacṛpuḥ


MiddleSingularDualPlural
Firstcacṛpe cacṛpivahe cacṛpimahe
Secondcacṛpiṣe cacṛpāthe cacṛpidhve
Thirdcacṛpe cacṛpāte cacṛpire


Benedictive

ActiveSingularDualPlural
Firstcṛpyāsam cṛpyāsva cṛpyāsma
Secondcṛpyāḥ cṛpyāstam cṛpyāsta
Thirdcṛpyāt cṛpyāstām cṛpyāsuḥ

Participles

Past Passive Participle
cṛpta m. n. cṛptā f.

Past Active Participle
cṛptavat m. n. cṛptavatī f.

Present Active Participle
carpat m. n. carpantī f.

Present Middle Participle
carpamāṇa m. n. carpamāṇā f.

Present Passive Participle
cṛpyamāṇa m. n. cṛpyamāṇā f.

Future Active Participle
carpiṣyat m. n. carpiṣyantī f.

Future Middle Participle
carpiṣyamāṇa m. n. carpiṣyamāṇā f.

Future Passive Participle
carpitavya m. n. carpitavyā f.

Future Passive Participle
cṛpya m. n. cṛpyā f.

Future Passive Participle
carpaṇīya m. n. carpaṇīyā f.

Perfect Active Participle
cacṛpvas m. n. cacṛpuṣī f.

Perfect Middle Participle
cacṛpāṇa m. n. cacṛpāṇā f.

Indeclinable forms

Infinitive
carpitum

Absolutive
cṛptvā

Absolutive
-cṛpya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria