Declension table of ?cṛpyamāṇa

Deva

MasculineSingularDualPlural
Nominativecṛpyamāṇaḥ cṛpyamāṇau cṛpyamāṇāḥ
Vocativecṛpyamāṇa cṛpyamāṇau cṛpyamāṇāḥ
Accusativecṛpyamāṇam cṛpyamāṇau cṛpyamāṇān
Instrumentalcṛpyamāṇena cṛpyamāṇābhyām cṛpyamāṇaiḥ cṛpyamāṇebhiḥ
Dativecṛpyamāṇāya cṛpyamāṇābhyām cṛpyamāṇebhyaḥ
Ablativecṛpyamāṇāt cṛpyamāṇābhyām cṛpyamāṇebhyaḥ
Genitivecṛpyamāṇasya cṛpyamāṇayoḥ cṛpyamāṇānām
Locativecṛpyamāṇe cṛpyamāṇayoḥ cṛpyamāṇeṣu

Compound cṛpyamāṇa -

Adverb -cṛpyamāṇam -cṛpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria