Declension table of ?carpat

Deva

NeuterSingularDualPlural
Nominativecarpat carpantī carpatī carpanti
Vocativecarpat carpantī carpatī carpanti
Accusativecarpat carpantī carpatī carpanti
Instrumentalcarpatā carpadbhyām carpadbhiḥ
Dativecarpate carpadbhyām carpadbhyaḥ
Ablativecarpataḥ carpadbhyām carpadbhyaḥ
Genitivecarpataḥ carpatoḥ carpatām
Locativecarpati carpatoḥ carpatsu

Adverb -carpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria