Declension table of ?carpitavya

Deva

NeuterSingularDualPlural
Nominativecarpitavyam carpitavye carpitavyāni
Vocativecarpitavya carpitavye carpitavyāni
Accusativecarpitavyam carpitavye carpitavyāni
Instrumentalcarpitavyena carpitavyābhyām carpitavyaiḥ
Dativecarpitavyāya carpitavyābhyām carpitavyebhyaḥ
Ablativecarpitavyāt carpitavyābhyām carpitavyebhyaḥ
Genitivecarpitavyasya carpitavyayoḥ carpitavyānām
Locativecarpitavye carpitavyayoḥ carpitavyeṣu

Compound carpitavya -

Adverb -carpitavyam -carpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria